रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रफति
रफतः
रफन्ति
मध्यम
रफसि
रफथः
रफथ
उत्तम
रफामि
रफावः
रफामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराफ
रेफतुः
रेफुः
मध्यम
रेफिथ
रेफथुः
रेफ
उत्तम
ररफ / रराफ
रेफिव
रेफिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रफिता
रफितारौ
रफितारः
मध्यम
रफितासि
रफितास्थः
रफितास्थ
उत्तम
रफितास्मि
रफितास्वः
रफितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रफिष्यति
रफिष्यतः
रफिष्यन्ति
मध्यम
रफिष्यसि
रफिष्यथः
रफिष्यथ
उत्तम
रफिष्यामि
रफिष्यावः
रफिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रफतात् / रफताद् / रफतु
रफताम्
रफन्तु
मध्यम
रफतात् / रफताद् / रफ
रफतम्
रफत
उत्तम
रफाणि
रफाव
रफाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरफत् / अरफद्
अरफताम्
अरफन्
मध्यम
अरफः
अरफतम्
अरफत
उत्तम
अरफम्
अरफाव
अरफाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रफेत् / रफेद्
रफेताम्
रफेयुः
मध्यम
रफेः
रफेतम्
रफेत
उत्तम
रफेयम्
रफेव
रफेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रफ्यात् / रफ्याद्
रफ्यास्ताम्
रफ्यासुः
मध्यम
रफ्याः
रफ्यास्तम्
रफ्यास्त
उत्तम
रफ्यासम्
रफ्यास्व
रफ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराफीत् / अराफीद् / अरफीत् / अरफीद्
अराफिष्टाम् / अरफिष्टाम्
अराफिषुः / अरफिषुः
मध्यम
अराफीः / अरफीः
अराफिष्टम् / अरफिष्टम्
अराफिष्ट / अरफिष्ट
उत्तम
अराफिषम् / अरफिषम्
अराफिष्व / अरफिष्व
अराफिष्म / अरफिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरफिष्यत् / अरफिष्यद्
अरफिष्यताम्
अरफिष्यन्
मध्यम
अरफिष्यः
अरफिष्यतम्
अरफिष्यत
उत्तम
अरफिष्यम्
अरफिष्याव
अरफिष्याम