रच धातुरूपाणि - रच प्रतियत्ने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रच्यते
रच्येते
रच्यन्ते
मध्यम
रच्यसे
रच्येथे
रच्यध्वे
उत्तम
रच्ये
रच्यावहे
रच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवाते / रचयांबभूवाते / रचयामासाते
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूविरे / रचयांबभूविरे / रचयामासिरे
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविषे / रचयांबभूविषे / रचयामासिषे
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवाथे / रचयांबभूवाथे / रचयामासाथे
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूविध्वे / रचयांबभूविध्वे / रचयाम्बभूविढ्वे / रचयांबभूविढ्वे / रचयामासिध्वे
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविवहे / रचयांबभूविवहे / रचयामासिवहे
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविमहे / रचयांबभूविमहे / रचयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रचिता / रचयिता
रचितारौ / रचयितारौ
रचितारः / रचयितारः
मध्यम
रचितासे / रचयितासे
रचितासाथे / रचयितासाथे
रचिताध्वे / रचयिताध्वे
उत्तम
रचिताहे / रचयिताहे
रचितास्वहे / रचयितास्वहे
रचितास्महे / रचयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रचिष्यते / रचयिष्यते
रचिष्येते / रचयिष्येते
रचिष्यन्ते / रचयिष्यन्ते
मध्यम
रचिष्यसे / रचयिष्यसे
रचिष्येथे / रचयिष्येथे
रचिष्यध्वे / रचयिष्यध्वे
उत्तम
रचिष्ये / रचयिष्ये
रचिष्यावहे / रचयिष्यावहे
रचिष्यामहे / रचयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रच्यताम्
रच्येताम्
रच्यन्ताम्
मध्यम
रच्यस्व
रच्येथाम्
रच्यध्वम्
उत्तम
रच्यै
रच्यावहै
रच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरच्यत
अरच्येताम्
अरच्यन्त
मध्यम
अरच्यथाः
अरच्येथाम्
अरच्यध्वम्
उत्तम
अरच्ये
अरच्यावहि
अरच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रच्येत
रच्येयाताम्
रच्येरन्
मध्यम
रच्येथाः
रच्येयाथाम्
रच्येध्वम्
उत्तम
रच्येय
रच्येवहि
रच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रचिषीष्ट / रचयिषीष्ट
रचिषीयास्ताम् / रचयिषीयास्ताम्
रचिषीरन् / रचयिषीरन्
मध्यम
रचिषीष्ठाः / रचयिषीष्ठाः
रचिषीयास्थाम् / रचयिषीयास्थाम्
रचिषीध्वम् / रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचिषीय / रचयिषीय
रचिषीवहि / रचयिषीवहि
रचिषीमहि / रचयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचि
अरचिषाताम् / अरचयिषाताम्
अरचिषत / अरचयिषत
मध्यम
अरचिष्ठाः / अरचयिष्ठाः
अरचिषाथाम् / अरचयिषाथाम्
अरचिढ्वम् / अरचयिढ्वम् / अरचयिध्वम्
उत्तम
अरचिषि / अरचयिषि
अरचिष्वहि / अरचयिष्वहि
अरचिष्महि / अरचयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचिष्यत / अरचयिष्यत
अरचिष्येताम् / अरचयिष्येताम्
अरचिष्यन्त / अरचयिष्यन्त
मध्यम
अरचिष्यथाः / अरचयिष्यथाः
अरचिष्येथाम् / अरचयिष्येथाम्
अरचिष्यध्वम् / अरचयिष्यध्वम्
उत्तम
अरचिष्ये / अरचयिष्ये
अरचिष्यावहि / अरचयिष्यावहि
अरचिष्यामहि / अरचयिष्यामहि