रच धातुरूपाणि

रच प्रतियत्ने - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयति
रचयतः
रचयन्ति
मध्यम
रचयसि
रचयथः
रचयथ
उत्तम
रचयामि
रचयावः
रचयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयते
रचयेते
रचयन्ते
मध्यम
रचयसे
रचयेथे
रचयध्वे
उत्तम
रचये
रचयावहे
रचयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्रतुः / रचयांचक्रतुः / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रुः / रचयांचक्रुः / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकर्थ / रचयांचकर्थ / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्रथुः / रचयांचक्रथुः / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चक्र / रचयांचक्र / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चकर / रचयांचकर / रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृव / रचयांचकृव / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृम / रचयांचकृम / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयिता
रचयितारौ
रचयितारः
मध्यम
रचयितासि
रचयितास्थः
रचयितास्थ
उत्तम
रचयितास्मि
रचयितास्वः
रचयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयिता
रचयितारौ
रचयितारः
मध्यम
रचयितासे
रचयितासाथे
रचयिताध्वे
उत्तम
रचयिताहे
रचयितास्वहे
रचयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयिष्यति
रचयिष्यतः
रचयिष्यन्ति
मध्यम
रचयिष्यसि
रचयिष्यथः
रचयिष्यथ
उत्तम
रचयिष्यामि
रचयिष्यावः
रचयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयिष्यते
रचयिष्येते
रचयिष्यन्ते
मध्यम
रचयिष्यसे
रचयिष्येथे
रचयिष्यध्वे
उत्तम
रचयिष्ये
रचयिष्यावहे
रचयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयतात् / रचयताद् / रचयतु
रचयताम्
रचयन्तु
मध्यम
रचयतात् / रचयताद् / रचय
रचयतम्
रचयत
उत्तम
रचयानि
रचयाव
रचयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयताम्
रचयेताम्
रचयन्ताम्
मध्यम
रचयस्व
रचयेथाम्
रचयध्वम्
उत्तम
रचयै
रचयावहै
रचयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरचयत् / अरचयद्
अरचयताम्
अरचयन्
मध्यम
अरचयः
अरचयतम्
अरचयत
उत्तम
अरचयम्
अरचयाव
अरचयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचयत
अरचयेताम्
अरचयन्त
मध्यम
अरचयथाः
अरचयेथाम्
अरचयध्वम्
उत्तम
अरचये
अरचयावहि
अरचयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयेत् / रचयेद्
रचयेताम्
रचयेयुः
मध्यम
रचयेः
रचयेतम्
रचयेत
उत्तम
रचयेयम्
रचयेव
रचयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयेत
रचयेयाताम्
रचयेरन्
मध्यम
रचयेथाः
रचयेयाथाम्
रचयेध्वम्
उत्तम
रचयेय
रचयेवहि
रचयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रच्यात् / रच्याद्
रच्यास्ताम्
रच्यासुः
मध्यम
रच्याः
रच्यास्तम्
रच्यास्त
उत्तम
रच्यासम्
रच्यास्व
रच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयिषीष्ट
रचयिषीयास्ताम्
रचयिषीरन्
मध्यम
रचयिषीष्ठाः
रचयिषीयास्थाम्
रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचयिषीय
रचयिषीवहि
रचयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अररचत् / अररचद्
अररचताम्
अररचन्
मध्यम
अररचः
अररचतम्
अररचत
उत्तम
अररचम्
अररचाव
अररचाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अररचत
अररचेताम्
अररचन्त
मध्यम
अररचथाः
अररचेथाम्
अररचध्वम्
उत्तम
अररचे
अररचावहि
अररचामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत् / अरचयिष्यद्
अरचयिष्यताम्
अरचयिष्यन्
मध्यम
अरचयिष्यः
अरचयिष्यतम्
अरचयिष्यत
उत्तम
अरचयिष्यम्
अरचयिष्याव
अरचयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत
अरचयिष्येताम्
अरचयिष्यन्त
मध्यम
अरचयिष्यथाः
अरचयिष्येथाम्
अरचयिष्यध्वम्
उत्तम
अरचयिष्ये
अरचयिष्यावहि
अरचयिष्यामहि