रङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्खन्ती
रङ्खन्त्यौ
रङ्खन्त्यः
सम्बोधन
रङ्खन्ति
रङ्खन्त्यौ
रङ्खन्त्यः
द्वितीया
रङ्खन्तीम्
रङ्खन्त्यौ
रङ्खन्तीः
तृतीया
रङ्खन्त्या
रङ्खन्तीभ्याम्
रङ्खन्तीभिः
चतुर्थी
रङ्खन्त्यै
रङ्खन्तीभ्याम्
रङ्खन्तीभ्यः
पञ्चमी
रङ्खन्त्याः
रङ्खन्तीभ्याम्
रङ्खन्तीभ्यः
षष्ठी
रङ्खन्त्याः
रङ्खन्त्योः
रङ्खन्तीनाम्
सप्तमी
रङ्खन्त्याम्
रङ्खन्त्योः
रङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
रङ्खन्ती
रङ्खन्त्यौ
रङ्खन्त्यः
सम्बोधन
रङ्खन्ति
रङ्खन्त्यौ
रङ्खन्त्यः
द्वितीया
रङ्खन्तीम्
रङ्खन्त्यौ
रङ्खन्तीः
तृतीया
रङ्खन्त्या
रङ्खन्तीभ्याम्
रङ्खन्तीभिः
चतुर्थी
रङ्खन्त्यै
रङ्खन्तीभ्याम्
रङ्खन्तीभ्यः
पञ्चमी
रङ्खन्त्याः
रङ्खन्तीभ्याम्
रङ्खन्तीभ्यः
षष्ठी
रङ्खन्त्याः
रङ्खन्त्योः
रङ्खन्तीनाम्
सप्तमी
रङ्खन्त्याम्
रङ्खन्त्योः
रङ्खन्तीषु