रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राघ्यते
राघ्येते
राघ्यन्ते
मध्यम
राघ्यसे
राघ्येथे
राघ्यध्वे
उत्तम
राघ्ये
राघ्यावहे
राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवाते / राघयांबभूवाते / राघयामासाते
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूविरे / राघयांबभूविरे / राघयामासिरे
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविषे / राघयांबभूविषे / राघयामासिषे
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवाथे / राघयांबभूवाथे / राघयामासाथे
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूविध्वे / राघयांबभूविध्वे / राघयाम्बभूविढ्वे / राघयांबभूविढ्वे / राघयामासिध्वे
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविवहे / राघयांबभूविवहे / राघयामासिवहे
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविमहे / राघयांबभूविमहे / राघयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राघिता / राघयिता
राघितारौ / राघयितारौ
राघितारः / राघयितारः
मध्यम
राघितासे / राघयितासे
राघितासाथे / राघयितासाथे
राघिताध्वे / राघयिताध्वे
उत्तम
राघिताहे / राघयिताहे
राघितास्वहे / राघयितास्वहे
राघितास्महे / राघयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
राघिष्यते / राघयिष्यते
राघिष्येते / राघयिष्येते
राघिष्यन्ते / राघयिष्यन्ते
मध्यम
राघिष्यसे / राघयिष्यसे
राघिष्येथे / राघयिष्येथे
राघिष्यध्वे / राघयिष्यध्वे
उत्तम
राघिष्ये / राघयिष्ये
राघिष्यावहे / राघयिष्यावहे
राघिष्यामहे / राघयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
राघ्यताम्
राघ्येताम्
राघ्यन्ताम्
मध्यम
राघ्यस्व
राघ्येथाम्
राघ्यध्वम्
उत्तम
राघ्यै
राघ्यावहै
राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघ्यत
अराघ्येताम्
अराघ्यन्त
मध्यम
अराघ्यथाः
अराघ्येथाम्
अराघ्यध्वम्
उत्तम
अराघ्ये
अराघ्यावहि
अराघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघ्येत
राघ्येयाताम्
राघ्येरन्
मध्यम
राघ्येथाः
राघ्येयाथाम्
राघ्येध्वम्
उत्तम
राघ्येय
राघ्येवहि
राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघिषीष्ट / राघयिषीष्ट
राघिषीयास्ताम् / राघयिषीयास्ताम्
राघिषीरन् / राघयिषीरन्
मध्यम
राघिषीष्ठाः / राघयिषीष्ठाः
राघिषीयास्थाम् / राघयिषीयास्थाम्
राघिषीध्वम् / राघयिषीढ्वम् / राघयिषीध्वम्
उत्तम
राघिषीय / राघयिषीय
राघिषीवहि / राघयिषीवहि
राघिषीमहि / राघयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघि
अराघिषाताम् / अराघयिषाताम्
अराघिषत / अराघयिषत
मध्यम
अराघिष्ठाः / अराघयिष्ठाः
अराघिषाथाम् / अराघयिषाथाम्
अराघिढ्वम् / अराघयिढ्वम् / अराघयिध्वम्
उत्तम
अराघिषि / अराघयिषि
अराघिष्वहि / अराघयिष्वहि
अराघिष्महि / अराघयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघिष्यत / अराघयिष्यत
अराघिष्येताम् / अराघयिष्येताम्
अराघिष्यन्त / अराघयिष्यन्त
मध्यम
अराघिष्यथाः / अराघयिष्यथाः
अराघिष्येथाम् / अराघयिष्येथाम्
अराघिष्यध्वम् / अराघयिष्यध्वम्
उत्तम
अराघिष्ये / अराघयिष्ये
अराघिष्यावहि / अराघयिष्यावहि
अराघिष्यामहि / अराघयिष्यामहि