रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयति
राघयतः
राघयन्ति
मध्यम
राघयसि
राघयथः
राघयथ
उत्तम
राघयामि
राघयावः
राघयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयते
राघयेते
राघयन्ते
मध्यम
राघयसे
राघयेथे
राघयध्वे
उत्तम
राघये
राघयावहे
राघयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयिता
राघयितारौ
राघयितारः
मध्यम
राघयितासि
राघयितास्थः
राघयितास्थ
उत्तम
राघयितास्मि
राघयितास्वः
राघयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयिता
राघयितारौ
राघयितारः
मध्यम
राघयितासे
राघयितासाथे
राघयिताध्वे
उत्तम
राघयिताहे
राघयितास्वहे
राघयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयिष्यति
राघयिष्यतः
राघयिष्यन्ति
मध्यम
राघयिष्यसि
राघयिष्यथः
राघयिष्यथ
उत्तम
राघयिष्यामि
राघयिष्यावः
राघयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयिष्यते
राघयिष्येते
राघयिष्यन्ते
मध्यम
राघयिष्यसे
राघयिष्येथे
राघयिष्यध्वे
उत्तम
राघयिष्ये
राघयिष्यावहे
राघयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयतात् / राघयताद् / राघयतु
राघयताम्
राघयन्तु
मध्यम
राघयतात् / राघयताद् / राघय
राघयतम्
राघयत
उत्तम
राघयाणि
राघयाव
राघयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयताम्
राघयेताम्
राघयन्ताम्
मध्यम
राघयस्व
राघयेथाम्
राघयध्वम्
उत्तम
राघयै
राघयावहै
राघयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराघयत् / अराघयद्
अराघयताम्
अराघयन्
मध्यम
अराघयः
अराघयतम्
अराघयत
उत्तम
अराघयम्
अराघयाव
अराघयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराघयत
अराघयेताम्
अराघयन्त
मध्यम
अराघयथाः
अराघयेथाम्
अराघयध्वम्
उत्तम
अराघये
अराघयावहि
अराघयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयेत् / राघयेद्
राघयेताम्
राघयेयुः
मध्यम
राघयेः
राघयेतम्
राघयेत
उत्तम
राघयेयम्
राघयेव
राघयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयेत
राघयेयाताम्
राघयेरन्
मध्यम
राघयेथाः
राघयेयाथाम्
राघयेध्वम्
उत्तम
राघयेय
राघयेवहि
राघयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघ्यात् / राघ्याद्
राघ्यास्ताम्
राघ्यासुः
मध्यम
राघ्याः
राघ्यास्तम्
राघ्यास्त
उत्तम
राघ्यासम्
राघ्यास्व
राघ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयिषीष्ट
राघयिषीयास्ताम्
राघयिषीरन्
मध्यम
राघयिषीष्ठाः
राघयिषीयास्थाम्
राघयिषीढ्वम् / राघयिषीध्वम्
उत्तम
राघयिषीय
राघयिषीवहि
राघयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरीरघत् / अरीरघद्
अरीरघताम्
अरीरघन्
मध्यम
अरीरघः
अरीरघतम्
अरीरघत
उत्तम
अरीरघम्
अरीरघाव
अरीरघाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरीरघत
अरीरघेताम्
अरीरघन्त
मध्यम
अरीरघथाः
अरीरघेथाम्
अरीरघध्वम्
उत्तम
अरीरघे
अरीरघावहि
अरीरघामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराघयिष्यत् / अराघयिष्यद्
अराघयिष्यताम्
अराघयिष्यन्
मध्यम
अराघयिष्यः
अराघयिष्यतम्
अराघयिष्यत
उत्तम
अराघयिष्यम्
अराघयिष्याव
अराघयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराघयिष्यत
अराघयिष्येताम्
अराघयिष्यन्त
मध्यम
अराघयिष्यथाः
अराघयिष्येथाम्
अराघयिष्यध्वम्
उत्तम
अराघयिष्ये
अराघयिष्यावहि
अराघयिष्यामहि