रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राग्यते
राग्येते
राग्यन्ते
मध्यम
राग्यसे
राग्येथे
राग्यध्वे
उत्तम
राग्ये
राग्यावहे
राग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवाते / रागयांबभूवाते / रागयामासाते
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूविरे / रागयांबभूविरे / रागयामासिरे
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविषे / रागयांबभूविषे / रागयामासिषे
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवाथे / रागयांबभूवाथे / रागयामासाथे
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूविध्वे / रागयांबभूविध्वे / रागयाम्बभूविढ्वे / रागयांबभूविढ्वे / रागयामासिध्वे
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविवहे / रागयांबभूविवहे / रागयामासिवहे
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविमहे / रागयांबभूविमहे / रागयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रागिता / रागयिता
रागितारौ / रागयितारौ
रागितारः / रागयितारः
मध्यम
रागितासे / रागयितासे
रागितासाथे / रागयितासाथे
रागिताध्वे / रागयिताध्वे
उत्तम
रागिताहे / रागयिताहे
रागितास्वहे / रागयितास्वहे
रागितास्महे / रागयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रागिष्यते / रागयिष्यते
रागिष्येते / रागयिष्येते
रागिष्यन्ते / रागयिष्यन्ते
मध्यम
रागिष्यसे / रागयिष्यसे
रागिष्येथे / रागयिष्येथे
रागिष्यध्वे / रागयिष्यध्वे
उत्तम
रागिष्ये / रागयिष्ये
रागिष्यावहे / रागयिष्यावहे
रागिष्यामहे / रागयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
राग्यताम्
राग्येताम्
राग्यन्ताम्
मध्यम
राग्यस्व
राग्येथाम्
राग्यध्वम्
उत्तम
राग्यै
राग्यावहै
राग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराग्यत
अराग्येताम्
अराग्यन्त
मध्यम
अराग्यथाः
अराग्येथाम्
अराग्यध्वम्
उत्तम
अराग्ये
अराग्यावहि
अराग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राग्येत
राग्येयाताम्
राग्येरन्
मध्यम
राग्येथाः
राग्येयाथाम्
राग्येध्वम्
उत्तम
राग्येय
राग्येवहि
राग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रागिषीष्ट / रागयिषीष्ट
रागिषीयास्ताम् / रागयिषीयास्ताम्
रागिषीरन् / रागयिषीरन्
मध्यम
रागिषीष्ठाः / रागयिषीष्ठाः
रागिषीयास्थाम् / रागयिषीयास्थाम्
रागिषीध्वम् / रागयिषीढ्वम् / रागयिषीध्वम्
उत्तम
रागिषीय / रागयिषीय
रागिषीवहि / रागयिषीवहि
रागिषीमहि / रागयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागि
अरागिषाताम् / अरागयिषाताम्
अरागिषत / अरागयिषत
मध्यम
अरागिष्ठाः / अरागयिष्ठाः
अरागिषाथाम् / अरागयिषाथाम्
अरागिढ्वम् / अरागयिढ्वम् / अरागयिध्वम्
उत्तम
अरागिषि / अरागयिषि
अरागिष्वहि / अरागयिष्वहि
अरागिष्महि / अरागयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागिष्यत / अरागयिष्यत
अरागिष्येताम् / अरागयिष्येताम्
अरागिष्यन्त / अरागयिष्यन्त
मध्यम
अरागिष्यथाः / अरागयिष्यथाः
अरागिष्येथाम् / अरागयिष्येथाम्
अरागिष्यध्वम् / अरागयिष्यध्वम्
उत्तम
अरागिष्ये / अरागयिष्ये
अरागिष्यावहि / अरागयिष्यावहि
अरागिष्यामहि / अरागयिष्यामहि