रखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रखत् / रखद्
रखन्ती
रखन्ति
सम्बोधन
रखत् / रखद्
रखन्ती
रखन्ति
द्वितीया
रखत् / रखद्
रखन्ती
रखन्ति
तृतीया
रखता
रखद्भ्याम्
रखद्भिः
चतुर्थी
रखते
रखद्भ्याम्
रखद्भ्यः
पञ्चमी
रखतः
रखद्भ्याम्
रखद्भ्यः
षष्ठी
रखतः
रखतोः
रखताम्
सप्तमी
रखति
रखतोः
रखत्सु
 
एक
द्वि
बहु
प्रथमा
रखत् / रखद्
रखन्ती
रखन्ति
सम्बोधन
रखत् / रखद्
रखन्ती
रखन्ति
द्वितीया
रखत् / रखद्
रखन्ती
रखन्ति
तृतीया
रखता
रखद्भ्याम्
रखद्भिः
चतुर्थी
रखते
रखद्भ्याम्
रखद्भ्यः
पञ्चमी
रखतः
रखद्भ्याम्
रखद्भ्यः
षष्ठी
रखतः
रखतोः
रखताम्
सप्तमी
रखति
रखतोः
रखत्सु


अन्याः