योतमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योतमानः
योतमानौ
योतमानाः
सम्बोधन
योतमान
योतमानौ
योतमानाः
द्वितीया
योतमानम्
योतमानौ
योतमानान्
तृतीया
योतमानेन
योतमानाभ्याम्
योतमानैः
चतुर्थी
योतमानाय
योतमानाभ्याम्
योतमानेभ्यः
पञ्चमी
योतमानात् / योतमानाद्
योतमानाभ्याम्
योतमानेभ्यः
षष्ठी
योतमानस्य
योतमानयोः
योतमानानाम्
सप्तमी
योतमाने
योतमानयोः
योतमानेषु
 
एक
द्वि
बहु
प्रथमा
योतमानः
योतमानौ
योतमानाः
सम्बोधन
योतमान
योतमानौ
योतमानाः
द्वितीया
योतमानम्
योतमानौ
योतमानान्
तृतीया
योतमानेन
योतमानाभ्याम्
योतमानैः
चतुर्थी
योतमानाय
योतमानाभ्याम्
योतमानेभ्यः
पञ्चमी
योतमानात् / योतमानाद्
योतमानाभ्याम्
योतमानेभ्यः
षष्ठी
योतमानस्य
योतमानयोः
योतमानानाम्
सप्तमी
योतमाने
योतमानयोः
योतमानेषु


अन्याः