योग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योगः
योगौ
योगाः
सम्बोधन
योग
योगौ
योगाः
द्वितीया
योगम्
योगौ
योगान्
तृतीया
योगेन
योगाभ्याम्
योगैः
चतुर्थी
योगाय
योगाभ्याम्
योगेभ्यः
पञ्चमी
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
षष्ठी
योगस्य
योगयोः
योगानाम्
सप्तमी
योगे
योगयोः
योगेषु
 
एक
द्वि
बहु
प्रथमा
योगः
योगौ
योगाः
सम्बोधन
योग
योगौ
योगाः
द्वितीया
योगम्
योगौ
योगान्
तृतीया
योगेन
योगाभ्याम्
योगैः
चतुर्थी
योगाय
योगाभ्याम्
योगेभ्यः
पञ्चमी
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
षष्ठी
योगस्य
योगयोः
योगानाम्
सप्तमी
योगे
योगयोः
योगेषु