यु धातुरूपाणि - युञ् बन्धने - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यूयते
यूयेते
यूयन्ते
मध्यम
यूयसे
यूयेथे
यूयध्वे
उत्तम
यूये
यूयावहे
यूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
युयुवे
युयुवाते
युयुविरे
मध्यम
युयुविषे
युयुवाथे
युयुविढ्वे / युयुविध्वे
उत्तम
युयुवे
युयुविवहे
युयुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
याविता / योता
यावितारौ / योतारौ
यावितारः / योतारः
मध्यम
यावितासे / योतासे
यावितासाथे / योतासाथे
याविताध्वे / योताध्वे
उत्तम
याविताहे / योताहे
यावितास्वहे / योतास्वहे
यावितास्महे / योतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
याविष्यते / योष्यते
याविष्येते / योष्येते
याविष्यन्ते / योष्यन्ते
मध्यम
याविष्यसे / योष्यसे
याविष्येथे / योष्येथे
याविष्यध्वे / योष्यध्वे
उत्तम
याविष्ये / योष्ये
याविष्यावहे / योष्यावहे
याविष्यामहे / योष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यूयताम्
यूयेताम्
यूयन्ताम्
मध्यम
यूयस्व
यूयेथाम्
यूयध्वम्
उत्तम
यूयै
यूयावहै
यूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयूयत
अयूयेताम्
अयूयन्त
मध्यम
अयूयथाः
अयूयेथाम्
अयूयध्वम्
उत्तम
अयूये
अयूयावहि
अयूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यूयेत
यूयेयाताम्
यूयेरन्
मध्यम
यूयेथाः
यूयेयाथाम्
यूयेध्वम्
उत्तम
यूयेय
यूयेवहि
यूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
याविषीष्ट / योषीष्ट
याविषीयास्ताम् / योषीयास्ताम्
याविषीरन् / योषीरन्
मध्यम
याविषीष्ठाः / योषीष्ठाः
याविषीयास्थाम् / योषीयास्थाम्
याविषीढ्वम् / याविषीध्वम् / योषीढ्वम्
उत्तम
याविषीय / योषीय
याविषीवहि / योषीवहि
याविषीमहि / योषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयावि
अयाविषाताम् / अयोषाताम्
अयाविषत / अयोषत
मध्यम
अयाविष्ठाः / अयोष्ठाः
अयाविषाथाम् / अयोषाथाम्
अयाविढ्वम् / अयाविध्वम् / अयोढ्वम्
उत्तम
अयाविषि / अयोषि
अयाविष्वहि / अयोष्वहि
अयाविष्महि / अयोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयाविष्यत / अयोष्यत
अयाविष्येताम् / अयोष्येताम्
अयाविष्यन्त / अयोष्यन्त
मध्यम
अयाविष्यथाः / अयोष्यथाः
अयाविष्येथाम् / अयोष्येथाम्
अयाविष्यध्वम् / अयोष्यध्वम्
उत्तम
अयाविष्ये / अयोष्ये
अयाविष्यावहि / अयोष्यावहि
अयाविष्यामहि / अयोष्यामहि