युक्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
युक्ता
युक्ते
युक्ताः
सम्बोधन
युक्ते
युक्ते
युक्ताः
द्वितीया
युक्ताम्
युक्ते
युक्ताः
तृतीया
युक्तया
युक्ताभ्याम्
युक्ताभिः
चतुर्थी
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
पञ्चमी
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
षष्ठी
युक्तायाः
युक्तयोः
युक्तानाम्
सप्तमी
युक्तायाम्
युक्तयोः
युक्तासु
 
एक
द्वि
बहु
प्रथमा
युक्ता
युक्ते
युक्ताः
सम्बोधन
युक्ते
युक्ते
युक्ताः
द्वितीया
युक्ताम्
युक्ते
युक्ताः
तृतीया
युक्तया
युक्ताभ्याम्
युक्ताभिः
चतुर्थी
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
पञ्चमी
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
षष्ठी
युक्तायाः
युक्तयोः
युक्तानाम्
सप्तमी
युक्तायाम्
युक्तयोः
युक्तासु


अन्याः