यातयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यातयितव्या
यातयितव्ये
यातयितव्याः
सम्बोधन
यातयितव्ये
यातयितव्ये
यातयितव्याः
द्वितीया
यातयितव्याम्
यातयितव्ये
यातयितव्याः
तृतीया
यातयितव्यया
यातयितव्याभ्याम्
यातयितव्याभिः
चतुर्थी
यातयितव्यायै
यातयितव्याभ्याम्
यातयितव्याभ्यः
पञ्चमी
यातयितव्यायाः
यातयितव्याभ्याम्
यातयितव्याभ्यः
षष्ठी
यातयितव्यायाः
यातयितव्ययोः
यातयितव्यानाम्
सप्तमी
यातयितव्यायाम्
यातयितव्ययोः
यातयितव्यासु
 
एक
द्वि
बहु
प्रथमा
यातयितव्या
यातयितव्ये
यातयितव्याः
सम्बोधन
यातयितव्ये
यातयितव्ये
यातयितव्याः
द्वितीया
यातयितव्याम्
यातयितव्ये
यातयितव्याः
तृतीया
यातयितव्यया
यातयितव्याभ्याम्
यातयितव्याभिः
चतुर्थी
यातयितव्यायै
यातयितव्याभ्याम्
यातयितव्याभ्यः
पञ्चमी
यातयितव्यायाः
यातयितव्याभ्याम्
यातयितव्याभ्यः
षष्ठी
यातयितव्यायाः
यातयितव्ययोः
यातयितव्यानाम्
सप्तमी
यातयितव्यायाम्
यातयितव्ययोः
यातयितव्यासु


अन्याः