यवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवितव्या
यवितव्ये
यवितव्याः
सम्बोधन
यवितव्ये
यवितव्ये
यवितव्याः
द्वितीया
यवितव्याम्
यवितव्ये
यवितव्याः
तृतीया
यवितव्यया
यवितव्याभ्याम्
यवितव्याभिः
चतुर्थी
यवितव्यायै
यवितव्याभ्याम्
यवितव्याभ्यः
पञ्चमी
यवितव्यायाः
यवितव्याभ्याम्
यवितव्याभ्यः
षष्ठी
यवितव्यायाः
यवितव्ययोः
यवितव्यानाम्
सप्तमी
यवितव्यायाम्
यवितव्ययोः
यवितव्यासु
 
एक
द्वि
बहु
प्रथमा
यवितव्या
यवितव्ये
यवितव्याः
सम्बोधन
यवितव्ये
यवितव्ये
यवितव्याः
द्वितीया
यवितव्याम्
यवितव्ये
यवितव्याः
तृतीया
यवितव्यया
यवितव्याभ्याम्
यवितव्याभिः
चतुर्थी
यवितव्यायै
यवितव्याभ्याम्
यवितव्याभ्यः
पञ्चमी
यवितव्यायाः
यवितव्याभ्याम्
यवितव्याभ्यः
षष्ठी
यवितव्यायाः
यवितव्ययोः
यवितव्यानाम्
सप्तमी
यवितव्यायाम्
यवितव्ययोः
यवितव्यासु


अन्याः