यवमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवमयी
यवमय्यौ
यवमय्यः
सम्बोधन
यवमयि
यवमय्यौ
यवमय्यः
द्वितीया
यवमयीम्
यवमय्यौ
यवमयीः
तृतीया
यवमय्या
यवमयीभ्याम्
यवमयीभिः
चतुर्थी
यवमय्यै
यवमयीभ्याम्
यवमयीभ्यः
पञ्चमी
यवमय्याः
यवमयीभ्याम्
यवमयीभ्यः
षष्ठी
यवमय्याः
यवमय्योः
यवमयीनाम्
सप्तमी
यवमय्याम्
यवमय्योः
यवमयीषु
 
एक
द्वि
बहु
प्रथमा
यवमयी
यवमय्यौ
यवमय्यः
सम्बोधन
यवमयि
यवमय्यौ
यवमय्यः
द्वितीया
यवमयीम्
यवमय्यौ
यवमयीः
तृतीया
यवमय्या
यवमयीभ्याम्
यवमयीभिः
चतुर्थी
यवमय्यै
यवमयीभ्याम्
यवमयीभ्यः
पञ्चमी
यवमय्याः
यवमयीभ्याम्
यवमयीभ्यः
षष्ठी
यवमय्याः
यवमय्योः
यवमयीनाम्
सप्तमी
यवमय्याम्
यवमय्योः
यवमयीषु


अन्याः