यमसभीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यमसभीया
यमसभीये
यमसभीयाः
सम्बोधन
यमसभीये
यमसभीये
यमसभीयाः
द्वितीया
यमसभीयाम्
यमसभीये
यमसभीयाः
तृतीया
यमसभीयया
यमसभीयाभ्याम्
यमसभीयाभिः
चतुर्थी
यमसभीयायै
यमसभीयाभ्याम्
यमसभीयाभ्यः
पञ्चमी
यमसभीयायाः
यमसभीयाभ्याम्
यमसभीयाभ्यः
षष्ठी
यमसभीयायाः
यमसभीययोः
यमसभीयानाम्
सप्तमी
यमसभीयायाम्
यमसभीययोः
यमसभीयासु
 
एक
द्वि
बहु
प्रथमा
यमसभीया
यमसभीये
यमसभीयाः
सम्बोधन
यमसभीये
यमसभीये
यमसभीयाः
द्वितीया
यमसभीयाम्
यमसभीये
यमसभीयाः
तृतीया
यमसभीयया
यमसभीयाभ्याम्
यमसभीयाभिः
चतुर्थी
यमसभीयायै
यमसभीयाभ्याम्
यमसभीयाभ्यः
पञ्चमी
यमसभीयायाः
यमसभीयाभ्याम्
यमसभीयाभ्यः
षष्ठी
यमसभीयायाः
यमसभीययोः
यमसभीयानाम्
सप्तमी
यमसभीयायाम्
यमसभीययोः
यमसभीयासु


अन्याः