यमयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यमयितव्यः
यमयितव्यौ
यमयितव्याः
सम्बोधन
यमयितव्य
यमयितव्यौ
यमयितव्याः
द्वितीया
यमयितव्यम्
यमयितव्यौ
यमयितव्यान्
तृतीया
यमयितव्येन
यमयितव्याभ्याम्
यमयितव्यैः
चतुर्थी
यमयितव्याय
यमयितव्याभ्याम्
यमयितव्येभ्यः
पञ्चमी
यमयितव्यात् / यमयितव्याद्
यमयितव्याभ्याम्
यमयितव्येभ्यः
षष्ठी
यमयितव्यस्य
यमयितव्ययोः
यमयितव्यानाम्
सप्तमी
यमयितव्ये
यमयितव्ययोः
यमयितव्येषु
 
एक
द्वि
बहु
प्रथमा
यमयितव्यः
यमयितव्यौ
यमयितव्याः
सम्बोधन
यमयितव्य
यमयितव्यौ
यमयितव्याः
द्वितीया
यमयितव्यम्
यमयितव्यौ
यमयितव्यान्
तृतीया
यमयितव्येन
यमयितव्याभ्याम्
यमयितव्यैः
चतुर्थी
यमयितव्याय
यमयितव्याभ्याम्
यमयितव्येभ्यः
पञ्चमी
यमयितव्यात् / यमयितव्याद्
यमयितव्याभ्याम्
यमयितव्येभ्यः
षष्ठी
यमयितव्यस्य
यमयितव्ययोः
यमयितव्यानाम्
सप्तमी
यमयितव्ये
यमयितव्ययोः
यमयितव्येषु


अन्याः