यब्धव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यब्धव्या
यब्धव्ये
यब्धव्याः
सम्बोधन
यब्धव्ये
यब्धव्ये
यब्धव्याः
द्वितीया
यब्धव्याम्
यब्धव्ये
यब्धव्याः
तृतीया
यब्धव्यया
यब्धव्याभ्याम्
यब्धव्याभिः
चतुर्थी
यब्धव्यायै
यब्धव्याभ्याम्
यब्धव्याभ्यः
पञ्चमी
यब्धव्यायाः
यब्धव्याभ्याम्
यब्धव्याभ्यः
षष्ठी
यब्धव्यायाः
यब्धव्ययोः
यब्धव्यानाम्
सप्तमी
यब्धव्यायाम्
यब्धव्ययोः
यब्धव्यासु
 
एक
द्वि
बहु
प्रथमा
यब्धव्या
यब्धव्ये
यब्धव्याः
सम्बोधन
यब्धव्ये
यब्धव्ये
यब्धव्याः
द्वितीया
यब्धव्याम्
यब्धव्ये
यब्धव्याः
तृतीया
यब्धव्यया
यब्धव्याभ्याम्
यब्धव्याभिः
चतुर्थी
यब्धव्यायै
यब्धव्याभ्याम्
यब्धव्याभ्यः
पञ्चमी
यब्धव्यायाः
यब्धव्याभ्याम्
यब्धव्याभ्यः
षष्ठी
यब्धव्यायाः
यब्धव्ययोः
यब्धव्यानाम्
सप्तमी
यब्धव्यायाम्
यब्धव्ययोः
यब्धव्यासु


अन्याः