यन्त्र् धातुरूपाणि - यत्रिँ सङ्कोचने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्र्यते
यन्त्र्येते
यन्त्र्यन्ते
मध्यम
यन्त्र्यसे
यन्त्र्येथे
यन्त्र्यध्वे
उत्तम
यन्त्र्ये
यन्त्र्यावहे
यन्त्र्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवाते / यन्त्रयांबभूवाते / यन्त्रयामासाते
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूविरे / यन्त्रयांबभूविरे / यन्त्रयामासिरे
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविषे / यन्त्रयांबभूविषे / यन्त्रयामासिषे
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवाथे / यन्त्रयांबभूवाथे / यन्त्रयामासाथे
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूविध्वे / यन्त्रयांबभूविध्वे / यन्त्रयाम्बभूविढ्वे / यन्त्रयांबभूविढ्वे / यन्त्रयामासिध्वे
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविवहे / यन्त्रयांबभूविवहे / यन्त्रयामासिवहे
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविमहे / यन्त्रयांबभूविमहे / यन्त्रयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रिता / यन्त्रयिता
यन्त्रितारौ / यन्त्रयितारौ
यन्त्रितारः / यन्त्रयितारः
मध्यम
यन्त्रितासे / यन्त्रयितासे
यन्त्रितासाथे / यन्त्रयितासाथे
यन्त्रिताध्वे / यन्त्रयिताध्वे
उत्तम
यन्त्रिताहे / यन्त्रयिताहे
यन्त्रितास्वहे / यन्त्रयितास्वहे
यन्त्रितास्महे / यन्त्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रिष्यते / यन्त्रयिष्यते
यन्त्रिष्येते / यन्त्रयिष्येते
यन्त्रिष्यन्ते / यन्त्रयिष्यन्ते
मध्यम
यन्त्रिष्यसे / यन्त्रयिष्यसे
यन्त्रिष्येथे / यन्त्रयिष्येथे
यन्त्रिष्यध्वे / यन्त्रयिष्यध्वे
उत्तम
यन्त्रिष्ये / यन्त्रयिष्ये
यन्त्रिष्यावहे / यन्त्रयिष्यावहे
यन्त्रिष्यामहे / यन्त्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्र्यताम्
यन्त्र्येताम्
यन्त्र्यन्ताम्
मध्यम
यन्त्र्यस्व
यन्त्र्येथाम्
यन्त्र्यध्वम्
उत्तम
यन्त्र्यै
यन्त्र्यावहै
यन्त्र्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्र्यत
अयन्त्र्येताम्
अयन्त्र्यन्त
मध्यम
अयन्त्र्यथाः
अयन्त्र्येथाम्
अयन्त्र्यध्वम्
उत्तम
अयन्त्र्ये
अयन्त्र्यावहि
अयन्त्र्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्र्येत
यन्त्र्येयाताम्
यन्त्र्येरन्
मध्यम
यन्त्र्येथाः
यन्त्र्येयाथाम्
यन्त्र्येध्वम्
उत्तम
यन्त्र्येय
यन्त्र्येवहि
यन्त्र्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रिषीष्ट / यन्त्रयिषीष्ट
यन्त्रिषीयास्ताम् / यन्त्रयिषीयास्ताम्
यन्त्रिषीरन् / यन्त्रयिषीरन्
मध्यम
यन्त्रिषीष्ठाः / यन्त्रयिषीष्ठाः
यन्त्रिषीयास्थाम् / यन्त्रयिषीयास्थाम्
यन्त्रिषीढ्वम् / यन्त्रिषीध्वम् / यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रिषीय / यन्त्रयिषीय
यन्त्रिषीवहि / यन्त्रयिषीवहि
यन्त्रिषीमहि / यन्त्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रि
अयन्त्रिषाताम् / अयन्त्रयिषाताम्
अयन्त्रिषत / अयन्त्रयिषत
मध्यम
अयन्त्रिष्ठाः / अयन्त्रयिष्ठाः
अयन्त्रिषाथाम् / अयन्त्रयिषाथाम्
अयन्त्रिढ्वम् / अयन्त्रिध्वम् / अयन्त्रयिढ्वम् / अयन्त्रयिध्वम्
उत्तम
अयन्त्रिषि / अयन्त्रयिषि
अयन्त्रिष्वहि / अयन्त्रयिष्वहि
अयन्त्रिष्महि / अयन्त्रयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रिष्यत / अयन्त्रयिष्यत
अयन्त्रिष्येताम् / अयन्त्रयिष्येताम्
अयन्त्रिष्यन्त / अयन्त्रयिष्यन्त
मध्यम
अयन्त्रिष्यथाः / अयन्त्रयिष्यथाः
अयन्त्रिष्येथाम् / अयन्त्रयिष्येथाम्
अयन्त्रिष्यध्वम् / अयन्त्रयिष्यध्वम्
उत्तम
अयन्त्रिष्ये / अयन्त्रयिष्ये
अयन्त्रिष्यावहि / अयन्त्रयिष्यावहि
अयन्त्रिष्यामहि / अयन्त्रयिष्यामहि