यन्त्र् धातुरूपाणि

यत्रिँ सङ्कोचने - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयति
यन्त्रयतः
यन्त्रयन्ति
मध्यम
यन्त्रयसि
यन्त्रयथः
यन्त्रयथ
उत्तम
यन्त्रयामि
यन्त्रयावः
यन्त्रयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयते
यन्त्रयेते
यन्त्रयन्ते
मध्यम
यन्त्रयसे
यन्त्रयेथे
यन्त्रयध्वे
उत्तम
यन्त्रये
यन्त्रयावहे
यन्त्रयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिता
यन्त्रयितारौ
यन्त्रयितारः
मध्यम
यन्त्रयितासि
यन्त्रयितास्थः
यन्त्रयितास्थ
उत्तम
यन्त्रयितास्मि
यन्त्रयितास्वः
यन्त्रयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिता
यन्त्रयितारौ
यन्त्रयितारः
मध्यम
यन्त्रयितासे
यन्त्रयितासाथे
यन्त्रयिताध्वे
उत्तम
यन्त्रयिताहे
यन्त्रयितास्वहे
यन्त्रयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यति
यन्त्रयिष्यतः
यन्त्रयिष्यन्ति
मध्यम
यन्त्रयिष्यसि
यन्त्रयिष्यथः
यन्त्रयिष्यथ
उत्तम
यन्त्रयिष्यामि
यन्त्रयिष्यावः
यन्त्रयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यते
यन्त्रयिष्येते
यन्त्रयिष्यन्ते
मध्यम
यन्त्रयिष्यसे
यन्त्रयिष्येथे
यन्त्रयिष्यध्वे
उत्तम
यन्त्रयिष्ये
यन्त्रयिष्यावहे
यन्त्रयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
यन्त्रयताम्
यन्त्रयन्तु
मध्यम
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
यन्त्रयतम्
यन्त्रयत
उत्तम
यन्त्रयाणि
यन्त्रयाव
यन्त्रयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयताम्
यन्त्रयेताम्
यन्त्रयन्ताम्
मध्यम
यन्त्रयस्व
यन्त्रयेथाम्
यन्त्रयध्वम्
उत्तम
यन्त्रयै
यन्त्रयावहै
यन्त्रयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत् / अयन्त्रयद्
अयन्त्रयताम्
अयन्त्रयन्
मध्यम
अयन्त्रयः
अयन्त्रयतम्
अयन्त्रयत
उत्तम
अयन्त्रयम्
अयन्त्रयाव
अयन्त्रयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत
अयन्त्रयेताम्
अयन्त्रयन्त
मध्यम
अयन्त्रयथाः
अयन्त्रयेथाम्
अयन्त्रयध्वम्
उत्तम
अयन्त्रये
अयन्त्रयावहि
अयन्त्रयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयेत् / यन्त्रयेद्
यन्त्रयेताम्
यन्त्रयेयुः
मध्यम
यन्त्रयेः
यन्त्रयेतम्
यन्त्रयेत
उत्तम
यन्त्रयेयम्
यन्त्रयेव
यन्त्रयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयेत
यन्त्रयेयाताम्
यन्त्रयेरन्
मध्यम
यन्त्रयेथाः
यन्त्रयेयाथाम्
यन्त्रयेध्वम्
उत्तम
यन्त्रयेय
यन्त्रयेवहि
यन्त्रयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्र्यात् / यन्त्र्याद्
यन्त्र्यास्ताम्
यन्त्र्यासुः
मध्यम
यन्त्र्याः
यन्त्र्यास्तम्
यन्त्र्यास्त
उत्तम
यन्त्र्यासम्
यन्त्र्यास्व
यन्त्र्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिषीष्ट
यन्त्रयिषीयास्ताम्
यन्त्रयिषीरन्
मध्यम
यन्त्रयिषीष्ठाः
यन्त्रयिषीयास्थाम्
यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रयिषीय
यन्त्रयिषीवहि
यन्त्रयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अययन्त्रत् / अययन्त्रद्
अययन्त्रताम्
अययन्त्रन्
मध्यम
अययन्त्रः
अययन्त्रतम्
अययन्त्रत
उत्तम
अययन्त्रम्
अययन्त्राव
अययन्त्राम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अययन्त्रत
अययन्त्रेताम्
अययन्त्रन्त
मध्यम
अययन्त्रथाः
अययन्त्रेथाम्
अययन्त्रध्वम्
उत्तम
अययन्त्रे
अययन्त्रावहि
अययन्त्रामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत् / अयन्त्रयिष्यद्
अयन्त्रयिष्यताम्
अयन्त्रयिष्यन्
मध्यम
अयन्त्रयिष्यः
अयन्त्रयिष्यतम्
अयन्त्रयिष्यत
उत्तम
अयन्त्रयिष्यम्
अयन्त्रयिष्याव
अयन्त्रयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत
अयन्त्रयिष्येताम्
अयन्त्रयिष्यन्त
मध्यम
अयन्त्रयिष्यथाः
अयन्त्रयिष्येथाम्
अयन्त्रयिष्यध्वम्
उत्तम
अयन्त्रयिष्ये
अयन्त्रयिष्यावहि
अयन्त्रयिष्यामहि