यन्त्रयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यन्त्रयितव्या
यन्त्रयितव्ये
यन्त्रयितव्याः
सम्बोधन
यन्त्रयितव्ये
यन्त्रयितव्ये
यन्त्रयितव्याः
द्वितीया
यन्त्रयितव्याम्
यन्त्रयितव्ये
यन्त्रयितव्याः
तृतीया
यन्त्रयितव्यया
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभिः
चतुर्थी
यन्त्रयितव्यायै
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभ्यः
पञ्चमी
यन्त्रयितव्यायाः
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभ्यः
षष्ठी
यन्त्रयितव्यायाः
यन्त्रयितव्ययोः
यन्त्रयितव्यानाम्
सप्तमी
यन्त्रयितव्यायाम्
यन्त्रयितव्ययोः
यन्त्रयितव्यासु
 
एक
द्वि
बहु
प्रथमा
यन्त्रयितव्या
यन्त्रयितव्ये
यन्त्रयितव्याः
सम्बोधन
यन्त्रयितव्ये
यन्त्रयितव्ये
यन्त्रयितव्याः
द्वितीया
यन्त्रयितव्याम्
यन्त्रयितव्ये
यन्त्रयितव्याः
तृतीया
यन्त्रयितव्यया
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभिः
चतुर्थी
यन्त्रयितव्यायै
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभ्यः
पञ्चमी
यन्त्रयितव्यायाः
यन्त्रयितव्याभ्याम्
यन्त्रयितव्याभ्यः
षष्ठी
यन्त्रयितव्यायाः
यन्त्रयितव्ययोः
यन्त्रयितव्यानाम्
सप्तमी
यन्त्रयितव्यायाम्
यन्त्रयितव्ययोः
यन्त्रयितव्यासु


अन्याः