यन्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यन्तव्या
यन्तव्ये
यन्तव्याः
सम्बोधन
यन्तव्ये
यन्तव्ये
यन्तव्याः
द्वितीया
यन्तव्याम्
यन्तव्ये
यन्तव्याः
तृतीया
यन्तव्यया
यन्तव्याभ्याम्
यन्तव्याभिः
चतुर्थी
यन्तव्यायै
यन्तव्याभ्याम्
यन्तव्याभ्यः
पञ्चमी
यन्तव्यायाः
यन्तव्याभ्याम्
यन्तव्याभ्यः
षष्ठी
यन्तव्यायाः
यन्तव्ययोः
यन्तव्यानाम्
सप्तमी
यन्तव्यायाम्
यन्तव्ययोः
यन्तव्यासु
 
एक
द्वि
बहु
प्रथमा
यन्तव्या
यन्तव्ये
यन्तव्याः
सम्बोधन
यन्तव्ये
यन्तव्ये
यन्तव्याः
द्वितीया
यन्तव्याम्
यन्तव्ये
यन्तव्याः
तृतीया
यन्तव्यया
यन्तव्याभ्याम्
यन्तव्याभिः
चतुर्थी
यन्तव्यायै
यन्तव्याभ्याम्
यन्तव्याभ्यः
पञ्चमी
यन्तव्यायाः
यन्तव्याभ्याम्
यन्तव्याभ्यः
षष्ठी
यन्तव्यायाः
यन्तव्ययोः
यन्तव्यानाम्
सप्तमी
यन्तव्यायाम्
यन्तव्ययोः
यन्तव्यासु


अन्याः