यथोचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यथोचिता
यथोचिते
यथोचिताः
सम्बोधन
यथोचिते
यथोचिते
यथोचिताः
द्वितीया
यथोचिताम्
यथोचिते
यथोचिताः
तृतीया
यथोचितया
यथोचिताभ्याम्
यथोचिताभिः
चतुर्थी
यथोचितायै
यथोचिताभ्याम्
यथोचिताभ्यः
पञ्चमी
यथोचितायाः
यथोचिताभ्याम्
यथोचिताभ्यः
षष्ठी
यथोचितायाः
यथोचितयोः
यथोचितानाम्
सप्तमी
यथोचितायाम्
यथोचितयोः
यथोचितासु
 
एक
द्वि
बहु
प्रथमा
यथोचिता
यथोचिते
यथोचिताः
सम्बोधन
यथोचिते
यथोचिते
यथोचिताः
द्वितीया
यथोचिताम्
यथोचिते
यथोचिताः
तृतीया
यथोचितया
यथोचिताभ्याम्
यथोचिताभिः
चतुर्थी
यथोचितायै
यथोचिताभ्याम्
यथोचिताभ्यः
पञ्चमी
यथोचितायाः
यथोचिताभ्याम्
यथोचिताभ्यः
षष्ठी
यथोचितायाः
यथोचितयोः
यथोचितानाम्
सप्तमी
यथोचितायाम्
यथोचितयोः
यथोचितासु


अन्याः