यथेष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यथेष्टा
यथेष्टे
यथेष्टाः
सम्बोधन
यथेष्टे
यथेष्टे
यथेष्टाः
द्वितीया
यथेष्टाम्
यथेष्टे
यथेष्टाः
तृतीया
यथेष्टया
यथेष्टाभ्याम्
यथेष्टाभिः
चतुर्थी
यथेष्टायै
यथेष्टाभ्याम्
यथेष्टाभ्यः
पञ्चमी
यथेष्टायाः
यथेष्टाभ्याम्
यथेष्टाभ्यः
षष्ठी
यथेष्टायाः
यथेष्टयोः
यथेष्टानाम्
सप्तमी
यथेष्टायाम्
यथेष्टयोः
यथेष्टासु
 
एक
द्वि
बहु
प्रथमा
यथेष्टा
यथेष्टे
यथेष्टाः
सम्बोधन
यथेष्टे
यथेष्टे
यथेष्टाः
द्वितीया
यथेष्टाम्
यथेष्टे
यथेष्टाः
तृतीया
यथेष्टया
यथेष्टाभ्याम्
यथेष्टाभिः
चतुर्थी
यथेष्टायै
यथेष्टाभ्याम्
यथेष्टाभ्यः
पञ्चमी
यथेष्टायाः
यथेष्टाभ्याम्
यथेष्टाभ्यः
षष्ठी
यथेष्टायाः
यथेष्टयोः
यथेष्टानाम्
सप्तमी
यथेष्टायाम्
यथेष्टयोः
यथेष्टासु


अन्याः