यतितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतितव्या
यतितव्ये
यतितव्याः
सम्बोधन
यतितव्ये
यतितव्ये
यतितव्याः
द्वितीया
यतितव्याम्
यतितव्ये
यतितव्याः
तृतीया
यतितव्यया
यतितव्याभ्याम्
यतितव्याभिः
चतुर्थी
यतितव्यायै
यतितव्याभ्याम्
यतितव्याभ्यः
पञ्चमी
यतितव्यायाः
यतितव्याभ्याम्
यतितव्याभ्यः
षष्ठी
यतितव्यायाः
यतितव्ययोः
यतितव्यानाम्
सप्तमी
यतितव्यायाम्
यतितव्ययोः
यतितव्यासु
 
एक
द्वि
बहु
प्रथमा
यतितव्या
यतितव्ये
यतितव्याः
सम्बोधन
यतितव्ये
यतितव्ये
यतितव्याः
द्वितीया
यतितव्याम्
यतितव्ये
यतितव्याः
तृतीया
यतितव्यया
यतितव्याभ्याम्
यतितव्याभिः
चतुर्थी
यतितव्यायै
यतितव्याभ्याम्
यतितव्याभ्यः
पञ्चमी
यतितव्यायाः
यतितव्याभ्याम्
यतितव्याभ्यः
षष्ठी
यतितव्यायाः
यतितव्ययोः
यतितव्यानाम्
सप्तमी
यतितव्यायाम्
यतितव्ययोः
यतितव्यासु


अन्याः