यतमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतमाना
यतमाने
यतमानाः
सम्बोधन
यतमाने
यतमाने
यतमानाः
द्वितीया
यतमानाम्
यतमाने
यतमानाः
तृतीया
यतमानया
यतमानाभ्याम्
यतमानाभिः
चतुर्थी
यतमानायै
यतमानाभ्याम्
यतमानाभ्यः
पञ्चमी
यतमानायाः
यतमानाभ्याम्
यतमानाभ्यः
षष्ठी
यतमानायाः
यतमानयोः
यतमानानाम्
सप्तमी
यतमानायाम्
यतमानयोः
यतमानासु
 
एक
द्वि
बहु
प्रथमा
यतमाना
यतमाने
यतमानाः
सम्बोधन
यतमाने
यतमाने
यतमानाः
द्वितीया
यतमानाम्
यतमाने
यतमानाः
तृतीया
यतमानया
यतमानाभ्याम्
यतमानाभिः
चतुर्थी
यतमानायै
यतमानाभ्याम्
यतमानाभ्यः
पञ्चमी
यतमानायाः
यतमानाभ्याम्
यतमानाभ्यः
षष्ठी
यतमानायाः
यतमानयोः
यतमानानाम्
सप्तमी
यतमानायाम्
यतमानयोः
यतमानासु


अन्याः