यक्ष् धातुरूपाणि - यक्षँ पूजायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयते
यक्षयेते
यक्षयन्ते
मध्यम
यक्षयसे
यक्षयेथे
यक्षयध्वे
उत्तम
यक्षये
यक्षयावहे
यक्षयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चक्राते / यक्षयांचक्राते / यक्षयाम्बभूवतुः / यक्षयांबभूवतुः / यक्षयामासतुः
यक्षयाञ्चक्रिरे / यक्षयांचक्रिरे / यक्षयाम्बभूवुः / यक्षयांबभूवुः / यक्षयामासुः
मध्यम
यक्षयाञ्चकृषे / यक्षयांचकृषे / यक्षयाम्बभूविथ / यक्षयांबभूविथ / यक्षयामासिथ
यक्षयाञ्चक्राथे / यक्षयांचक्राथे / यक्षयाम्बभूवथुः / यक्षयांबभूवथुः / यक्षयामासथुः
यक्षयाञ्चकृढ्वे / यक्षयांचकृढ्वे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
उत्तम
यक्षयाञ्चक्रे / यक्षयांचक्रे / यक्षयाम्बभूव / यक्षयांबभूव / यक्षयामास
यक्षयाञ्चकृवहे / यक्षयांचकृवहे / यक्षयाम्बभूविव / यक्षयांबभूविव / यक्षयामासिव
यक्षयाञ्चकृमहे / यक्षयांचकृमहे / यक्षयाम्बभूविम / यक्षयांबभूविम / यक्षयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयिता
यक्षयितारौ
यक्षयितारः
मध्यम
यक्षयितासे
यक्षयितासाथे
यक्षयिताध्वे
उत्तम
यक्षयिताहे
यक्षयितास्वहे
यक्षयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयिष्यते
यक्षयिष्येते
यक्षयिष्यन्ते
मध्यम
यक्षयिष्यसे
यक्षयिष्येथे
यक्षयिष्यध्वे
उत्तम
यक्षयिष्ये
यक्षयिष्यावहे
यक्षयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयताम्
यक्षयेताम्
यक्षयन्ताम्
मध्यम
यक्षयस्व
यक्षयेथाम्
यक्षयध्वम्
उत्तम
यक्षयै
यक्षयावहै
यक्षयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयक्षयत
अयक्षयेताम्
अयक्षयन्त
मध्यम
अयक्षयथाः
अयक्षयेथाम्
अयक्षयध्वम्
उत्तम
अयक्षये
अयक्षयावहि
अयक्षयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयेत
यक्षयेयाताम्
यक्षयेरन्
मध्यम
यक्षयेथाः
यक्षयेयाथाम्
यक्षयेध्वम्
उत्तम
यक्षयेय
यक्षयेवहि
यक्षयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यक्षयिषीष्ट
यक्षयिषीयास्ताम्
यक्षयिषीरन्
मध्यम
यक्षयिषीष्ठाः
यक्षयिषीयास्थाम्
यक्षयिषीढ्वम् / यक्षयिषीध्वम्
उत्तम
यक्षयिषीय
यक्षयिषीवहि
यक्षयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अययक्षत
अययक्षेताम्
अययक्षन्त
मध्यम
अययक्षथाः
अययक्षेथाम्
अययक्षध्वम्
उत्तम
अययक्षे
अययक्षावहि
अययक्षामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयक्षयिष्यत
अयक्षयिष्येताम्
अयक्षयिष्यन्त
मध्यम
अयक्षयिष्यथाः
अयक्षयिष्येथाम्
अयक्षयिष्यध्वम्
उत्तम
अयक्षयिष्ये
अयक्षयिष्यावहि
अयक्षयिष्यामहि