म्लोचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लोचितव्या
म्लोचितव्ये
म्लोचितव्याः
सम्बोधन
म्लोचितव्ये
म्लोचितव्ये
म्लोचितव्याः
द्वितीया
म्लोचितव्याम्
म्लोचितव्ये
म्लोचितव्याः
तृतीया
म्लोचितव्यया
म्लोचितव्याभ्याम्
म्लोचितव्याभिः
चतुर्थी
म्लोचितव्यायै
म्लोचितव्याभ्याम्
म्लोचितव्याभ्यः
पञ्चमी
म्लोचितव्यायाः
म्लोचितव्याभ्याम्
म्लोचितव्याभ्यः
षष्ठी
म्लोचितव्यायाः
म्लोचितव्ययोः
म्लोचितव्यानाम्
सप्तमी
म्लोचितव्यायाम्
म्लोचितव्ययोः
म्लोचितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लोचितव्या
म्लोचितव्ये
म्लोचितव्याः
सम्बोधन
म्लोचितव्ये
म्लोचितव्ये
म्लोचितव्याः
द्वितीया
म्लोचितव्याम्
म्लोचितव्ये
म्लोचितव्याः
तृतीया
म्लोचितव्यया
म्लोचितव्याभ्याम्
म्लोचितव्याभिः
चतुर्थी
म्लोचितव्यायै
म्लोचितव्याभ्याम्
म्लोचितव्याभ्यः
पञ्चमी
म्लोचितव्यायाः
म्लोचितव्याभ्याम्
म्लोचितव्याभ्यः
षष्ठी
म्लोचितव्यायाः
म्लोचितव्ययोः
म्लोचितव्यानाम्
सप्तमी
म्लोचितव्यायाम्
म्लोचितव्ययोः
म्लोचितव्यासु


अन्याः