म्लोचिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लोचिका
म्लोचिके
म्लोचिकाः
सम्बोधन
म्लोचिके
म्लोचिके
म्लोचिकाः
द्वितीया
म्लोचिकाम्
म्लोचिके
म्लोचिकाः
तृतीया
म्लोचिकया
म्लोचिकाभ्याम्
म्लोचिकाभिः
चतुर्थी
म्लोचिकायै
म्लोचिकाभ्याम्
म्लोचिकाभ्यः
पञ्चमी
म्लोचिकायाः
म्लोचिकाभ्याम्
म्लोचिकाभ्यः
षष्ठी
म्लोचिकायाः
म्लोचिकयोः
म्लोचिकानाम्
सप्तमी
म्लोचिकायाम्
म्लोचिकयोः
म्लोचिकासु
 
एक
द्वि
बहु
प्रथमा
म्लोचिका
म्लोचिके
म्लोचिकाः
सम्बोधन
म्लोचिके
म्लोचिके
म्लोचिकाः
द्वितीया
म्लोचिकाम्
म्लोचिके
म्लोचिकाः
तृतीया
म्लोचिकया
म्लोचिकाभ्याम्
म्लोचिकाभिः
चतुर्थी
म्लोचिकायै
म्लोचिकाभ्याम्
म्लोचिकाभ्यः
पञ्चमी
म्लोचिकायाः
म्लोचिकाभ्याम्
म्लोचिकाभ्यः
षष्ठी
म्लोचिकायाः
म्लोचिकयोः
म्लोचिकानाम्
सप्तमी
म्लोचिकायाम्
म्लोचिकयोः
म्लोचिकासु