म्लेव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेव्या
म्लेव्ये
म्लेव्याः
सम्बोधन
म्लेव्ये
म्लेव्ये
म्लेव्याः
द्वितीया
म्लेव्याम्
म्लेव्ये
म्लेव्याः
तृतीया
म्लेव्यया
म्लेव्याभ्याम्
म्लेव्याभिः
चतुर्थी
म्लेव्यायै
म्लेव्याभ्याम्
म्लेव्याभ्यः
पञ्चमी
म्लेव्यायाः
म्लेव्याभ्याम्
म्लेव्याभ्यः
षष्ठी
म्लेव्यायाः
म्लेव्ययोः
म्लेव्यानाम्
सप्तमी
म्लेव्यायाम्
म्लेव्ययोः
म्लेव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेव्या
म्लेव्ये
म्लेव्याः
सम्बोधन
म्लेव्ये
म्लेव्ये
म्लेव्याः
द्वितीया
म्लेव्याम्
म्लेव्ये
म्लेव्याः
तृतीया
म्लेव्यया
म्लेव्याभ्याम्
म्लेव्याभिः
चतुर्थी
म्लेव्यायै
म्लेव्याभ्याम्
म्लेव्याभ्यः
पञ्चमी
म्लेव्यायाः
म्लेव्याभ्याम्
म्लेव्याभ्यः
षष्ठी
म्लेव्यायाः
म्लेव्ययोः
म्लेव्यानाम्
सप्तमी
म्लेव्यायाम्
म्लेव्ययोः
म्लेव्यासु


अन्याः