म्लेविता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेविता
म्लेविते
म्लेविताः
सम्बोधन
म्लेविते
म्लेविते
म्लेविताः
द्वितीया
म्लेविताम्
म्लेविते
म्लेविताः
तृतीया
म्लेवितया
म्लेविताभ्याम्
म्लेविताभिः
चतुर्थी
म्लेवितायै
म्लेविताभ्याम्
म्लेविताभ्यः
पञ्चमी
म्लेवितायाः
म्लेविताभ्याम्
म्लेविताभ्यः
षष्ठी
म्लेवितायाः
म्लेवितयोः
म्लेवितानाम्
सप्तमी
म्लेवितायाम्
म्लेवितयोः
म्लेवितासु
 
एक
द्वि
बहु
प्रथमा
म्लेविता
म्लेविते
म्लेविताः
सम्बोधन
म्लेविते
म्लेविते
म्लेविताः
द्वितीया
म्लेविताम्
म्लेविते
म्लेविताः
तृतीया
म्लेवितया
म्लेविताभ्याम्
म्लेविताभिः
चतुर्थी
म्लेवितायै
म्लेविताभ्याम्
म्लेविताभ्यः
पञ्चमी
म्लेवितायाः
म्लेविताभ्याम्
म्लेविताभ्यः
षष्ठी
म्लेवितायाः
म्लेवितयोः
म्लेवितानाम्
सप्तमी
म्लेवितायाम्
म्लेवितयोः
म्लेवितासु


अन्याः