म्लेवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेवितव्या
म्लेवितव्ये
म्लेवितव्याः
सम्बोधन
म्लेवितव्ये
म्लेवितव्ये
म्लेवितव्याः
द्वितीया
म्लेवितव्याम्
म्लेवितव्ये
म्लेवितव्याः
तृतीया
म्लेवितव्यया
म्लेवितव्याभ्याम्
म्लेवितव्याभिः
चतुर्थी
म्लेवितव्यायै
म्लेवितव्याभ्याम्
म्लेवितव्याभ्यः
पञ्चमी
म्लेवितव्यायाः
म्लेवितव्याभ्याम्
म्लेवितव्याभ्यः
षष्ठी
म्लेवितव्यायाः
म्लेवितव्ययोः
म्लेवितव्यानाम्
सप्तमी
म्लेवितव्यायाम्
म्लेवितव्ययोः
म्लेवितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेवितव्या
म्लेवितव्ये
म्लेवितव्याः
सम्बोधन
म्लेवितव्ये
म्लेवितव्ये
म्लेवितव्याः
द्वितीया
म्लेवितव्याम्
म्लेवितव्ये
म्लेवितव्याः
तृतीया
म्लेवितव्यया
म्लेवितव्याभ्याम्
म्लेवितव्याभिः
चतुर्थी
म्लेवितव्यायै
म्लेवितव्याभ्याम्
म्लेवितव्याभ्यः
पञ्चमी
म्लेवितव्यायाः
म्लेवितव्याभ्याम्
म्लेवितव्याभ्यः
षष्ठी
म्लेवितव्यायाः
म्लेवितव्ययोः
म्लेवितव्यानाम्
सप्तमी
म्लेवितव्यायाम्
म्लेवितव्ययोः
म्लेवितव्यासु


अन्याः