म्लेविका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेविका
म्लेविके
म्लेविकाः
सम्बोधन
म्लेविके
म्लेविके
म्लेविकाः
द्वितीया
म्लेविकाम्
म्लेविके
म्लेविकाः
तृतीया
म्लेविकया
म्लेविकाभ्याम्
म्लेविकाभिः
चतुर्थी
म्लेविकायै
म्लेविकाभ्याम्
म्लेविकाभ्यः
पञ्चमी
म्लेविकायाः
म्लेविकाभ्याम्
म्लेविकाभ्यः
षष्ठी
म्लेविकायाः
म्लेविकयोः
म्लेविकानाम्
सप्तमी
म्लेविकायाम्
म्लेविकयोः
म्लेविकासु
 
एक
द्वि
बहु
प्रथमा
म्लेविका
म्लेविके
म्लेविकाः
सम्बोधन
म्लेविके
म्लेविके
म्लेविकाः
द्वितीया
म्लेविकाम्
म्लेविके
म्लेविकाः
तृतीया
म्लेविकया
म्लेविकाभ्याम्
म्लेविकाभिः
चतुर्थी
म्लेविकायै
म्लेविकाभ्याम्
म्लेविकाभ्यः
पञ्चमी
म्लेविकायाः
म्लेविकाभ्याम्
म्लेविकाभ्यः
षष्ठी
म्लेविकायाः
म्लेविकयोः
म्लेविकानाम्
सप्तमी
म्लेविकायाम्
म्लेविकयोः
म्लेविकासु