म्लेवमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेवमाना
म्लेवमाने
म्लेवमानाः
सम्बोधन
म्लेवमाने
म्लेवमाने
म्लेवमानाः
द्वितीया
म्लेवमानाम्
म्लेवमाने
म्लेवमानाः
तृतीया
म्लेवमानया
म्लेवमानाभ्याम्
म्लेवमानाभिः
चतुर्थी
म्लेवमानायै
म्लेवमानाभ्याम्
म्लेवमानाभ्यः
पञ्चमी
म्लेवमानायाः
म्लेवमानाभ्याम्
म्लेवमानाभ्यः
षष्ठी
म्लेवमानायाः
म्लेवमानयोः
म्लेवमानानाम्
सप्तमी
म्लेवमानायाम्
म्लेवमानयोः
म्लेवमानासु
 
एक
द्वि
बहु
प्रथमा
म्लेवमाना
म्लेवमाने
म्लेवमानाः
सम्बोधन
म्लेवमाने
म्लेवमाने
म्लेवमानाः
द्वितीया
म्लेवमानाम्
म्लेवमाने
म्लेवमानाः
तृतीया
म्लेवमानया
म्लेवमानाभ्याम्
म्लेवमानाभिः
चतुर्थी
म्लेवमानायै
म्लेवमानाभ्याम्
म्लेवमानाभ्यः
पञ्चमी
म्लेवमानायाः
म्लेवमानाभ्याम्
म्लेवमानाभ्यः
षष्ठी
म्लेवमानायाः
म्लेवमानयोः
म्लेवमानानाम्
सप्तमी
म्लेवमानायाम्
म्लेवमानयोः
म्लेवमानासु


अन्याः