म्लेट्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेट्या
म्लेट्ये
म्लेट्याः
सम्बोधन
म्लेट्ये
म्लेट्ये
म्लेट्याः
द्वितीया
म्लेट्याम्
म्लेट्ये
म्लेट्याः
तृतीया
म्लेट्यया
म्लेट्याभ्याम्
म्लेट्याभिः
चतुर्थी
म्लेट्यायै
म्लेट्याभ्याम्
म्लेट्याभ्यः
पञ्चमी
म्लेट्यायाः
म्लेट्याभ्याम्
म्लेट्याभ्यः
षष्ठी
म्लेट्यायाः
म्लेट्ययोः
म्लेट्यानाम्
सप्तमी
म्लेट्यायाम्
म्लेट्ययोः
म्लेट्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेट्या
म्लेट्ये
म्लेट्याः
सम्बोधन
म्लेट्ये
म्लेट्ये
म्लेट्याः
द्वितीया
म्लेट्याम्
म्लेट्ये
म्लेट्याः
तृतीया
म्लेट्यया
म्लेट्याभ्याम्
म्लेट्याभिः
चतुर्थी
म्लेट्यायै
म्लेट्याभ्याम्
म्लेट्याभ्यः
पञ्चमी
म्लेट्यायाः
म्लेट्याभ्याम्
म्लेट्याभ्यः
षष्ठी
म्लेट्यायाः
म्लेट्ययोः
म्लेट्यानाम्
सप्तमी
म्लेट्यायाम्
म्लेट्ययोः
म्लेट्यासु


अन्याः