म्लेटिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेटिता
म्लेटिते
म्लेटिताः
सम्बोधन
म्लेटिते
म्लेटिते
म्लेटिताः
द्वितीया
म्लेटिताम्
म्लेटिते
म्लेटिताः
तृतीया
म्लेटितया
म्लेटिताभ्याम्
म्लेटिताभिः
चतुर्थी
म्लेटितायै
म्लेटिताभ्याम्
म्लेटिताभ्यः
पञ्चमी
म्लेटितायाः
म्लेटिताभ्याम्
म्लेटिताभ्यः
षष्ठी
म्लेटितायाः
म्लेटितयोः
म्लेटितानाम्
सप्तमी
म्लेटितायाम्
म्लेटितयोः
म्लेटितासु
 
एक
द्वि
बहु
प्रथमा
म्लेटिता
म्लेटिते
म्लेटिताः
सम्बोधन
म्लेटिते
म्लेटिते
म्लेटिताः
द्वितीया
म्लेटिताम्
म्लेटिते
म्लेटिताः
तृतीया
म्लेटितया
म्लेटिताभ्याम्
म्लेटिताभिः
चतुर्थी
म्लेटितायै
म्लेटिताभ्याम्
म्लेटिताभ्यः
पञ्चमी
म्लेटितायाः
म्लेटिताभ्याम्
म्लेटिताभ्यः
षष्ठी
म्लेटितायाः
म्लेटितयोः
म्लेटितानाम्
सप्तमी
म्लेटितायाम्
म्लेटितयोः
म्लेटितासु


अन्याः