म्लेटितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेटितव्या
म्लेटितव्ये
म्लेटितव्याः
सम्बोधन
म्लेटितव्ये
म्लेटितव्ये
म्लेटितव्याः
द्वितीया
म्लेटितव्याम्
म्लेटितव्ये
म्लेटितव्याः
तृतीया
म्लेटितव्यया
म्लेटितव्याभ्याम्
म्लेटितव्याभिः
चतुर्थी
म्लेटितव्यायै
म्लेटितव्याभ्याम्
म्लेटितव्याभ्यः
पञ्चमी
म्लेटितव्यायाः
म्लेटितव्याभ्याम्
म्लेटितव्याभ्यः
षष्ठी
म्लेटितव्यायाः
म्लेटितव्ययोः
म्लेटितव्यानाम्
सप्तमी
म्लेटितव्यायाम्
म्लेटितव्ययोः
म्लेटितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेटितव्या
म्लेटितव्ये
म्लेटितव्याः
सम्बोधन
म्लेटितव्ये
म्लेटितव्ये
म्लेटितव्याः
द्वितीया
म्लेटितव्याम्
म्लेटितव्ये
म्लेटितव्याः
तृतीया
म्लेटितव्यया
म्लेटितव्याभ्याम्
म्लेटितव्याभिः
चतुर्थी
म्लेटितव्यायै
म्लेटितव्याभ्याम्
म्लेटितव्याभ्यः
पञ्चमी
म्लेटितव्यायाः
म्लेटितव्याभ्याम्
म्लेटितव्याभ्यः
षष्ठी
म्लेटितव्यायाः
म्लेटितव्ययोः
म्लेटितव्यानाम्
सप्तमी
म्लेटितव्यायाम्
म्लेटितव्ययोः
म्लेटितव्यासु


अन्याः