म्लेच्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेच्छितव्या
म्लेच्छितव्ये
म्लेच्छितव्याः
सम्बोधन
म्लेच्छितव्ये
म्लेच्छितव्ये
म्लेच्छितव्याः
द्वितीया
म्लेच्छितव्याम्
म्लेच्छितव्ये
म्लेच्छितव्याः
तृतीया
म्लेच्छितव्यया
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभिः
चतुर्थी
म्लेच्छितव्यायै
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभ्यः
पञ्चमी
म्लेच्छितव्यायाः
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभ्यः
षष्ठी
म्लेच्छितव्यायाः
म्लेच्छितव्ययोः
म्लेच्छितव्यानाम्
सप्तमी
म्लेच्छितव्यायाम्
म्लेच्छितव्ययोः
म्लेच्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेच्छितव्या
म्लेच्छितव्ये
म्लेच्छितव्याः
सम्बोधन
म्लेच्छितव्ये
म्लेच्छितव्ये
म्लेच्छितव्याः
द्वितीया
म्लेच्छितव्याम्
म्लेच्छितव्ये
म्लेच्छितव्याः
तृतीया
म्लेच्छितव्यया
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभिः
चतुर्थी
म्लेच्छितव्यायै
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभ्यः
पञ्चमी
म्लेच्छितव्यायाः
म्लेच्छितव्याभ्याम्
म्लेच्छितव्याभ्यः
षष्ठी
म्लेच्छितव्यायाः
म्लेच्छितव्ययोः
म्लेच्छितव्यानाम्
सप्तमी
म्लेच्छितव्यायाम्
म्लेच्छितव्ययोः
म्लेच्छितव्यासु


अन्याः