म्लेच्छयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेच्छयितव्या
म्लेच्छयितव्ये
म्लेच्छयितव्याः
सम्बोधन
म्लेच्छयितव्ये
म्लेच्छयितव्ये
म्लेच्छयितव्याः
द्वितीया
म्लेच्छयितव्याम्
म्लेच्छयितव्ये
म्लेच्छयितव्याः
तृतीया
म्लेच्छयितव्यया
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभिः
चतुर्थी
म्लेच्छयितव्यायै
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभ्यः
पञ्चमी
म्लेच्छयितव्यायाः
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभ्यः
षष्ठी
म्लेच्छयितव्यायाः
म्लेच्छयितव्ययोः
म्लेच्छयितव्यानाम्
सप्तमी
म्लेच्छयितव्यायाम्
म्लेच्छयितव्ययोः
म्लेच्छयितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लेच्छयितव्या
म्लेच्छयितव्ये
म्लेच्छयितव्याः
सम्बोधन
म्लेच्छयितव्ये
म्लेच्छयितव्ये
म्लेच्छयितव्याः
द्वितीया
म्लेच्छयितव्याम्
म्लेच्छयितव्ये
म्लेच्छयितव्याः
तृतीया
म्लेच्छयितव्यया
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभिः
चतुर्थी
म्लेच्छयितव्यायै
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभ्यः
पञ्चमी
म्लेच्छयितव्यायाः
म्लेच्छयितव्याभ्याम्
म्लेच्छयितव्याभ्यः
षष्ठी
म्लेच्छयितव्यायाः
म्लेच्छयितव्ययोः
म्लेच्छयितव्यानाम्
सप्तमी
म्लेच्छयितव्यायाम्
म्लेच्छयितव्ययोः
म्लेच्छयितव्यासु


अन्याः