म्लेच्छना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लेच्छना
म्लेच्छने
म्लेच्छनाः
सम्बोधन
म्लेच्छने
म्लेच्छने
म्लेच्छनाः
द्वितीया
म्लेच्छनाम्
म्लेच्छने
म्लेच्छनाः
तृतीया
म्लेच्छनया
म्लेच्छनाभ्याम्
म्लेच्छनाभिः
चतुर्थी
म्लेच्छनायै
म्लेच्छनाभ्याम्
म्लेच्छनाभ्यः
पञ्चमी
म्लेच्छनायाः
म्लेच्छनाभ्याम्
म्लेच्छनाभ्यः
षष्ठी
म्लेच्छनायाः
म्लेच्छनयोः
म्लेच्छनानाम्
सप्तमी
म्लेच्छनायाम्
म्लेच्छनयोः
म्लेच्छनासु
 
एक
द्वि
बहु
प्रथमा
म्लेच्छना
म्लेच्छने
म्लेच्छनाः
सम्बोधन
म्लेच्छने
म्लेच्छने
म्लेच्छनाः
द्वितीया
म्लेच्छनाम्
म्लेच्छने
म्लेच्छनाः
तृतीया
म्लेच्छनया
म्लेच्छनाभ्याम्
म्लेच्छनाभिः
चतुर्थी
म्लेच्छनायै
म्लेच्छनाभ्याम्
म्लेच्छनाभ्यः
पञ्चमी
म्लेच्छनायाः
म्लेच्छनाभ्याम्
म्लेच्छनाभ्यः
षष्ठी
म्लेच्छनायाः
म्लेच्छनयोः
म्लेच्छनानाम्
सप्तमी
म्लेच्छनायाम्
म्लेच्छनयोः
म्लेच्छनासु


अन्याः