म्लुञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लुञ्चितव्या
म्लुञ्चितव्ये
म्लुञ्चितव्याः
सम्बोधन
म्लुञ्चितव्ये
म्लुञ्चितव्ये
म्लुञ्चितव्याः
द्वितीया
म्लुञ्चितव्याम्
म्लुञ्चितव्ये
म्लुञ्चितव्याः
तृतीया
म्लुञ्चितव्यया
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभिः
चतुर्थी
म्लुञ्चितव्यायै
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभ्यः
पञ्चमी
म्लुञ्चितव्यायाः
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभ्यः
षष्ठी
म्लुञ्चितव्यायाः
म्लुञ्चितव्ययोः
म्लुञ्चितव्यानाम्
सप्तमी
म्लुञ्चितव्यायाम्
म्लुञ्चितव्ययोः
म्लुञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लुञ्चितव्या
म्लुञ्चितव्ये
म्लुञ्चितव्याः
सम्बोधन
म्लुञ्चितव्ये
म्लुञ्चितव्ये
म्लुञ्चितव्याः
द्वितीया
म्लुञ्चितव्याम्
म्लुञ्चितव्ये
म्लुञ्चितव्याः
तृतीया
म्लुञ्चितव्यया
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभिः
चतुर्थी
म्लुञ्चितव्यायै
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभ्यः
पञ्चमी
म्लुञ्चितव्यायाः
म्लुञ्चितव्याभ्याम्
म्लुञ्चितव्याभ्यः
षष्ठी
म्लुञ्चितव्यायाः
म्लुञ्चितव्ययोः
म्लुञ्चितव्यानाम्
सप्तमी
म्लुञ्चितव्यायाम्
म्लुञ्चितव्ययोः
म्लुञ्चितव्यासु


अन्याः