म्लुञ्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लुञ्चिका
म्लुञ्चिके
म्लुञ्चिकाः
सम्बोधन
म्लुञ्चिके
म्लुञ्चिके
म्लुञ्चिकाः
द्वितीया
म्लुञ्चिकाम्
म्लुञ्चिके
म्लुञ्चिकाः
तृतीया
म्लुञ्चिकया
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभिः
चतुर्थी
म्लुञ्चिकायै
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभ्यः
पञ्चमी
म्लुञ्चिकायाः
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभ्यः
षष्ठी
म्लुञ्चिकायाः
म्लुञ्चिकयोः
म्लुञ्चिकानाम्
सप्तमी
म्लुञ्चिकायाम्
म्लुञ्चिकयोः
म्लुञ्चिकासु
 
एक
द्वि
बहु
प्रथमा
म्लुञ्चिका
म्लुञ्चिके
म्लुञ्चिकाः
सम्बोधन
म्लुञ्चिके
म्लुञ्चिके
म्लुञ्चिकाः
द्वितीया
म्लुञ्चिकाम्
म्लुञ्चिके
म्लुञ्चिकाः
तृतीया
म्लुञ्चिकया
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभिः
चतुर्थी
म्लुञ्चिकायै
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभ्यः
पञ्चमी
म्लुञ्चिकायाः
म्लुञ्चिकाभ्याम्
म्लुञ्चिकाभ्यः
षष्ठी
म्लुञ्चिकायाः
म्लुञ्चिकयोः
म्लुञ्चिकानाम्
सप्तमी
म्लुञ्चिकायाम्
म्लुञ्चिकयोः
म्लुञ्चिकासु