म्लुञ्चा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लुञ्चा
म्लुञ्चे
म्लुञ्चाः
सम्बोधन
म्लुञ्चे
म्लुञ्चे
म्लुञ्चाः
द्वितीया
म्लुञ्चाम्
म्लुञ्चे
म्लुञ्चाः
तृतीया
म्लुञ्चया
म्लुञ्चाभ्याम्
म्लुञ्चाभिः
चतुर्थी
म्लुञ्चायै
म्लुञ्चाभ्याम्
म्लुञ्चाभ्यः
पञ्चमी
म्लुञ्चायाः
म्लुञ्चाभ्याम्
म्लुञ्चाभ्यः
षष्ठी
म्लुञ्चायाः
म्लुञ्चयोः
म्लुञ्चानाम्
सप्तमी
म्लुञ्चायाम्
म्लुञ्चयोः
म्लुञ्चासु
 
एक
द्वि
बहु
प्रथमा
म्लुञ्चा
म्लुञ्चे
म्लुञ्चाः
सम्बोधन
म्लुञ्चे
म्लुञ्चे
म्लुञ्चाः
द्वितीया
म्लुञ्चाम्
म्लुञ्चे
म्लुञ्चाः
तृतीया
म्लुञ्चया
म्लुञ्चाभ्याम्
म्लुञ्चाभिः
चतुर्थी
म्लुञ्चायै
म्लुञ्चाभ्याम्
म्लुञ्चाभ्यः
पञ्चमी
म्लुञ्चायाः
म्लुञ्चाभ्याम्
म्लुञ्चाभ्यः
षष्ठी
म्लुञ्चायाः
म्लुञ्चयोः
म्लुञ्चानाम्
सप्तमी
म्लुञ्चायाम्
म्लुञ्चयोः
म्लुञ्चासु


अन्याः