म्लुञ्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लुञ्चनीया
म्लुञ्चनीये
म्लुञ्चनीयाः
सम्बोधन
म्लुञ्चनीये
म्लुञ्चनीये
म्लुञ्चनीयाः
द्वितीया
म्लुञ्चनीयाम्
म्लुञ्चनीये
म्लुञ्चनीयाः
तृतीया
म्लुञ्चनीयया
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभिः
चतुर्थी
म्लुञ्चनीयायै
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभ्यः
पञ्चमी
म्लुञ्चनीयायाः
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभ्यः
षष्ठी
म्लुञ्चनीयायाः
म्लुञ्चनीययोः
म्लुञ्चनीयानाम्
सप्तमी
म्लुञ्चनीयायाम्
म्लुञ्चनीययोः
म्लुञ्चनीयासु
 
एक
द्वि
बहु
प्रथमा
म्लुञ्चनीया
म्लुञ्चनीये
म्लुञ्चनीयाः
सम्बोधन
म्लुञ्चनीये
म्लुञ्चनीये
म्लुञ्चनीयाः
द्वितीया
म्लुञ्चनीयाम्
म्लुञ्चनीये
म्लुञ्चनीयाः
तृतीया
म्लुञ्चनीयया
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभिः
चतुर्थी
म्लुञ्चनीयायै
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभ्यः
पञ्चमी
म्लुञ्चनीयायाः
म्लुञ्चनीयाभ्याम्
म्लुञ्चनीयाभ्यः
षष्ठी
म्लुञ्चनीयायाः
म्लुञ्चनीययोः
म्लुञ्चनीयानाम्
सप्तमी
म्लुञ्चनीयायाम्
म्लुञ्चनीययोः
म्लुञ्चनीयासु


अन्याः