म्लुक्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लुक्ता
म्लुक्ते
म्लुक्ताः
सम्बोधन
म्लुक्ते
म्लुक्ते
म्लुक्ताः
द्वितीया
म्लुक्ताम्
म्लुक्ते
म्लुक्ताः
तृतीया
म्लुक्तया
म्लुक्ताभ्याम्
म्लुक्ताभिः
चतुर्थी
म्लुक्तायै
म्लुक्ताभ्याम्
म्लुक्ताभ्यः
पञ्चमी
म्लुक्तायाः
म्लुक्ताभ्याम्
म्लुक्ताभ्यः
षष्ठी
म्लुक्तायाः
म्लुक्तयोः
म्लुक्तानाम्
सप्तमी
म्लुक्तायाम्
म्लुक्तयोः
म्लुक्तासु
 
एक
द्वि
बहु
प्रथमा
म्लुक्ता
म्लुक्ते
म्लुक्ताः
सम्बोधन
म्लुक्ते
म्लुक्ते
म्लुक्ताः
द्वितीया
म्लुक्ताम्
म्लुक्ते
म्लुक्ताः
तृतीया
म्लुक्तया
म्लुक्ताभ्याम्
म्लुक्ताभिः
चतुर्थी
म्लुक्तायै
म्लुक्ताभ्याम्
म्लुक्ताभ्यः
पञ्चमी
म्लुक्तायाः
म्लुक्ताभ्याम्
म्लुक्ताभ्यः
षष्ठी
म्लुक्तायाः
म्लुक्तयोः
म्लुक्तानाम्
सप्तमी
म्लुक्तायाम्
म्लुक्तयोः
म्लुक्तासु


अन्याः