म्लिष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लिष्टा
म्लिष्टे
म्लिष्टाः
सम्बोधन
म्लिष्टे
म्लिष्टे
म्लिष्टाः
द्वितीया
म्लिष्टाम्
म्लिष्टे
म्लिष्टाः
तृतीया
म्लिष्टया
म्लिष्टाभ्याम्
म्लिष्टाभिः
चतुर्थी
म्लिष्टायै
म्लिष्टाभ्याम्
म्लिष्टाभ्यः
पञ्चमी
म्लिष्टायाः
म्लिष्टाभ्याम्
म्लिष्टाभ्यः
षष्ठी
म्लिष्टायाः
म्लिष्टयोः
म्लिष्टानाम्
सप्तमी
म्लिष्टायाम्
म्लिष्टयोः
म्लिष्टासु
 
एक
द्वि
बहु
प्रथमा
म्लिष्टा
म्लिष्टे
म्लिष्टाः
सम्बोधन
म्लिष्टे
म्लिष्टे
म्लिष्टाः
द्वितीया
म्लिष्टाम्
म्लिष्टे
म्लिष्टाः
तृतीया
म्लिष्टया
म्लिष्टाभ्याम्
म्लिष्टाभिः
चतुर्थी
म्लिष्टायै
म्लिष्टाभ्याम्
म्लिष्टाभ्यः
पञ्चमी
म्लिष्टायाः
म्लिष्टाभ्याम्
म्लिष्टाभ्यः
षष्ठी
म्लिष्टायाः
म्लिष्टयोः
म्लिष्टानाम्
सप्तमी
म्लिष्टायाम्
म्लिष्टयोः
म्लिष्टासु


अन्याः