म्लायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लायिका
म्लायिके
म्लायिकाः
सम्बोधन
म्लायिके
म्लायिके
म्लायिकाः
द्वितीया
म्लायिकाम्
म्लायिके
म्लायिकाः
तृतीया
म्लायिकया
म्लायिकाभ्याम्
म्लायिकाभिः
चतुर्थी
म्लायिकायै
म्लायिकाभ्याम्
म्लायिकाभ्यः
पञ्चमी
म्लायिकायाः
म्लायिकाभ्याम्
म्लायिकाभ्यः
षष्ठी
म्लायिकायाः
म्लायिकयोः
म्लायिकानाम्
सप्तमी
म्लायिकायाम्
म्लायिकयोः
म्लायिकासु
 
एक
द्वि
बहु
प्रथमा
म्लायिका
म्लायिके
म्लायिकाः
सम्बोधन
म्लायिके
म्लायिके
म्लायिकाः
द्वितीया
म्लायिकाम्
म्लायिके
म्लायिकाः
तृतीया
म्लायिकया
म्लायिकाभ्याम्
म्लायिकाभिः
चतुर्थी
म्लायिकायै
म्लायिकाभ्याम्
म्लायिकाभ्यः
पञ्चमी
म्लायिकायाः
म्लायिकाभ्याम्
म्लायिकाभ्यः
षष्ठी
म्लायिकायाः
म्लायिकयोः
म्लायिकानाम्
सप्तमी
म्लायिकायाम्
म्लायिकयोः
म्लायिकासु