म्लातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्लातव्या
म्लातव्ये
म्लातव्याः
सम्बोधन
म्लातव्ये
म्लातव्ये
म्लातव्याः
द्वितीया
म्लातव्याम्
म्लातव्ये
म्लातव्याः
तृतीया
म्लातव्यया
म्लातव्याभ्याम्
म्लातव्याभिः
चतुर्थी
म्लातव्यायै
म्लातव्याभ्याम्
म्लातव्याभ्यः
पञ्चमी
म्लातव्यायाः
म्लातव्याभ्याम्
म्लातव्याभ्यः
षष्ठी
म्लातव्यायाः
म्लातव्ययोः
म्लातव्यानाम्
सप्तमी
म्लातव्यायाम्
म्लातव्ययोः
म्लातव्यासु
 
एक
द्वि
बहु
प्रथमा
म्लातव्या
म्लातव्ये
म्लातव्याः
सम्बोधन
म्लातव्ये
म्लातव्ये
म्लातव्याः
द्वितीया
म्लातव्याम्
म्लातव्ये
म्लातव्याः
तृतीया
म्लातव्यया
म्लातव्याभ्याम्
म्लातव्याभिः
चतुर्थी
म्लातव्यायै
म्लातव्याभ्याम्
म्लातव्याभ्यः
पञ्चमी
म्लातव्यायाः
म्लातव्याभ्याम्
म्लातव्याभ्यः
षष्ठी
म्लातव्यायाः
म्लातव्ययोः
म्लातव्यानाम्
सप्तमी
म्लातव्यायाम्
म्लातव्ययोः
म्लातव्यासु


अन्याः