म्रोचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रोचितव्या
म्रोचितव्ये
म्रोचितव्याः
सम्बोधन
म्रोचितव्ये
म्रोचितव्ये
म्रोचितव्याः
द्वितीया
म्रोचितव्याम्
म्रोचितव्ये
म्रोचितव्याः
तृतीया
म्रोचितव्यया
म्रोचितव्याभ्याम्
म्रोचितव्याभिः
चतुर्थी
म्रोचितव्यायै
म्रोचितव्याभ्याम्
म्रोचितव्याभ्यः
पञ्चमी
म्रोचितव्यायाः
म्रोचितव्याभ्याम्
म्रोचितव्याभ्यः
षष्ठी
म्रोचितव्यायाः
म्रोचितव्ययोः
म्रोचितव्यानाम्
सप्तमी
म्रोचितव्यायाम्
म्रोचितव्ययोः
म्रोचितव्यासु
 
एक
द्वि
बहु
प्रथमा
म्रोचितव्या
म्रोचितव्ये
म्रोचितव्याः
सम्बोधन
म्रोचितव्ये
म्रोचितव्ये
म्रोचितव्याः
द्वितीया
म्रोचितव्याम्
म्रोचितव्ये
म्रोचितव्याः
तृतीया
म्रोचितव्यया
म्रोचितव्याभ्याम्
म्रोचितव्याभिः
चतुर्थी
म्रोचितव्यायै
म्रोचितव्याभ्याम्
म्रोचितव्याभ्यः
पञ्चमी
म्रोचितव्यायाः
म्रोचितव्याभ्याम्
म्रोचितव्याभ्यः
षष्ठी
म्रोचितव्यायाः
म्रोचितव्ययोः
म्रोचितव्यानाम्
सप्तमी
म्रोचितव्यायाम्
म्रोचितव्ययोः
म्रोचितव्यासु


अन्याः