म्रोचिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
म्रोचिका
म्रोचिके
म्रोचिकाः
सम्बोधन
म्रोचिके
म्रोचिके
म्रोचिकाः
द्वितीया
म्रोचिकाम्
म्रोचिके
म्रोचिकाः
तृतीया
म्रोचिकया
म्रोचिकाभ्याम्
म्रोचिकाभिः
चतुर्थी
म्रोचिकायै
म्रोचिकाभ्याम्
म्रोचिकाभ्यः
पञ्चमी
म्रोचिकायाः
म्रोचिकाभ्याम्
म्रोचिकाभ्यः
षष्ठी
म्रोचिकायाः
म्रोचिकयोः
म्रोचिकानाम्
सप्तमी
म्रोचिकायाम्
म्रोचिकयोः
म्रोचिकासु
 
एक
द्वि
बहु
प्रथमा
म्रोचिका
म्रोचिके
म्रोचिकाः
सम्बोधन
म्रोचिके
म्रोचिके
म्रोचिकाः
द्वितीया
म्रोचिकाम्
म्रोचिके
म्रोचिकाः
तृतीया
म्रोचिकया
म्रोचिकाभ्याम्
म्रोचिकाभिः
चतुर्थी
म्रोचिकायै
म्रोचिकाभ्याम्
म्रोचिकाभ्यः
पञ्चमी
म्रोचिकायाः
म्रोचिकाभ्याम्
म्रोचिकाभ्यः
षष्ठी
म्रोचिकायाः
म्रोचिकयोः
म्रोचिकानाम्
सप्तमी
म्रोचिकायाम्
म्रोचिकयोः
म्रोचिकासु